कृदन्तरूपाणि - प्र + कुप् - कुपँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रकोपणम् / प्रकोपनम्
अनीयर्
प्रकोपणीयः / प्रकोपनीयः - प्रकोपणीया / प्रकोपनीया
ण्वुल्
प्रकोपकः - प्रकोपिका
तुमुँन्
प्रकोपयितुम् / प्रकोपितुम्
तव्य
प्रकोपयितव्यः / प्रकोपितव्यः - प्रकोपयितव्या / प्रकोपितव्या
तृच्
प्रकोपयिता / प्रकोपिता - प्रकोपयित्री / प्रकोपित्री
ल्यप्
प्रकोप्य / प्रकुप्य
क्तवतुँ
प्रकोपितवान् / प्रकुपितवान् - प्रकोपितवती / प्रकुपितवती
क्त
प्रकोपितः / प्रकुपितः - प्रकोपिता / प्रकुपिता
शतृँ
प्रकोपयन् / प्रकोपन् - प्रकोपयन्ती / प्रकोपन्ती
शानच्
प्रकोपयमाणः / प्रकोपयमानः / प्रकोपमाणः / प्रकोपमानः - प्रकोपयमाणा / प्रकोपयमाना / प्रकोपमाणा / प्रकोपमाना
यत्
प्रकोप्यः - प्रकोप्या
ण्यत्
प्रकोप्यः - प्रकोप्या
अच्
प्रकोपः - प्रकोपा
घञ्
प्रकोपः
प्रकुपः - प्रकुपा
क्तिन्
प्रकुप्तिः
युच्
प्रकोपणा / प्रकोपना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः