कृदन्तरूपाणि - उप + कुप् - कुपँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपकोपनम्
अनीयर्
उपकोपनीयः - उपकोपनीया
ण्वुल्
उपकोपकः - उपकोपिका
तुमुँन्
उपकोपयितुम् / उपकोपितुम्
तव्य
उपकोपयितव्यः / उपकोपितव्यः - उपकोपयितव्या / उपकोपितव्या
तृच्
उपकोपयिता / उपकोपिता - उपकोपयित्री / उपकोपित्री
ल्यप्
उपकोप्य / उपकुप्य
क्तवतुँ
उपकोपितवान् / उपकुपितवान् - उपकोपितवती / उपकुपितवती
क्त
उपकोपितः / उपकुपितः - उपकोपिता / उपकुपिता
शतृँ
उपकोपयन् / उपकोपन् - उपकोपयन्ती / उपकोपन्ती
शानच्
उपकोपयमानः / उपकोपमानः - उपकोपयमाना / उपकोपमाना
यत्
उपकोप्यः - उपकोप्या
ण्यत्
उपकोप्यः - उपकोप्या
अच्
उपकोपः - उपकोपा
घञ्
उपकोपः
उपकुपः - उपकुपा
क्तिन्
उपकुप्तिः
युच्
उपकोपना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः