कृदन्तरूपाणि - श्च्युत् - श्च्युतिँर् क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
श्च्योतनम्
अनीयर्
श्च्योतनीयः - श्च्योतनीया
ण्वुल्
श्च्योतकः - श्च्योतिका
तुमुँन्
श्च्योतितुम्
तव्य
श्च्योतितव्यः - श्च्योतितव्या
तृच्
श्च्योतिता - श्च्योतित्री
क्त्वा
श्च्युतित्वा / श्च्योतित्वा
क्तवतुँ
श्च्योतितवान् / श्च्युतितवान् - श्च्योतितवती / श्च्युतितवती
क्त
श्च्योतितः / श्च्युतितः - श्च्योतिता / श्च्युतिता
शतृँ
श्च्योतन् - श्च्योतन्ती
ण्यत्
श्च्योत्यः - श्च्योत्या
घञ्
श्च्योतः
श्च्युतः - श्च्युता
क्तिन्
श्च्युत्तिः


सनादि प्रत्ययाः

उपसर्गाः