कृदन्तरूपाणि - श्च्युत् + यङ्लुक् - श्च्युतिँर् क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चोश्च्योतनम्
अनीयर्
चोश्च्योतनीयः - चोश्च्योतनीया
ण्वुल्
चोश्च्योतकः - चोश्च्योतिका
तुमुँन्
चोश्च्योतितुम्
तव्य
चोश्च्योतितव्यः - चोश्च्योतितव्या
तृच्
चोश्च्योतिता - चोश्च्योतित्री
क्त्वा
चोश्च्युतित्वा / चोश्च्योतित्वा
क्तवतुँ
चोश्च्योतितवान् / चोश्च्युतितवान् - चोश्च्योतितवती / चोश्च्युतितवती
क्त
चोश्च्योतितः / चोश्च्युतितः - चोश्च्योतिता / चोश्च्युतिता
शतृँ
चोश्च्युतन् - चोश्च्युतती
ण्यत्
चोश्च्योत्यः - चोश्च्योत्या
घञ्
चोश्च्योतः
चोश्च्युतः - चोश्च्युता
चोश्च्योता


सनादि प्रत्ययाः

उपसर्गाः