कृदन्तरूपाणि - श्च्युत् + णिच् - श्च्युतिँर् क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
श्च्योतनम्
अनीयर्
श्च्योतनीयः - श्च्योतनीया
ण्वुल्
श्च्योतकः - श्च्योतिका
तुमुँन्
श्च्योतयितुम्
तव्य
श्च्योतयितव्यः - श्च्योतयितव्या
तृच्
श्च्योतयिता - श्च्योतयित्री
क्त्वा
श्च्योतयित्वा
क्तवतुँ
श्च्योतितवान् - श्च्योतितवती
क्त
श्च्योतितः - श्च्योतिता
शतृँ
श्च्योतयन् - श्च्योतयन्ती
शानच्
श्च्योतयमानः - श्च्योतयमाना
यत्
श्च्योत्यः - श्च्योत्या
अच्
श्च्योतः - श्च्योता
युच्
श्च्योतना


सनादि प्रत्ययाः

उपसर्गाः