कृदन्तरूपाणि - अभि + श्च्युत् - श्च्युतिँर् क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिश्च्योतनम्
अनीयर्
अभिश्च्योतनीयः - अभिश्च्योतनीया
ण्वुल्
अभिश्च्योतकः - अभिश्च्योतिका
तुमुँन्
अभिश्च्योतितुम्
तव्य
अभिश्च्योतितव्यः - अभिश्च्योतितव्या
तृच्
अभिश्च्योतिता - अभिश्च्योतित्री
ल्यप्
अभिश्च्युत्य
क्तवतुँ
अभिश्च्योतितवान् / अभिश्च्युतितवान् - अभिश्च्योतितवती / अभिश्च्युतितवती
क्त
अभिश्च्योतितः / अभिश्च्युतितः - अभिश्च्योतिता / अभिश्च्युतिता
शतृँ
अभिश्च्योतन् - अभिश्च्योतन्ती
ण्यत्
अभिश्च्योत्यः - अभिश्च्योत्या
घञ्
अभिश्च्योतः
अभिश्च्युतः - अभिश्च्युता
क्तिन्
अभिश्च्युत्तिः


सनादि प्रत्ययाः

उपसर्गाः