कृदन्तरूपाणि - सु + श्च्युत् - श्च्युतिँर् क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुश्च्योतनम्
अनीयर्
सुश्च्योतनीयः - सुश्च्योतनीया
ण्वुल्
सुश्च्योतकः - सुश्च्योतिका
तुमुँन्
सुश्च्योतितुम्
तव्य
सुश्च्योतितव्यः - सुश्च्योतितव्या
तृच्
सुश्च्योतिता - सुश्च्योतित्री
ल्यप्
सुश्च्युत्य
क्तवतुँ
सुश्च्योतितवान् / सुश्च्युतितवान् - सुश्च्योतितवती / सुश्च्युतितवती
क्त
सुश्च्योतितः / सुश्च्युतितः - सुश्च्योतिता / सुश्च्युतिता
शतृँ
सुश्च्योतन् - सुश्च्योतन्ती
ण्यत्
सुश्च्योत्यः - सुश्च्योत्या
घञ्
सुश्च्योतः
सुश्च्युतः - सुश्च्युता
क्तिन्
सुश्च्युत्तिः


सनादि प्रत्ययाः

उपसर्गाः