कृदन्तरूपाणि - अति + श्च्युत् - श्च्युतिँर् क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिश्च्योतनम्
अनीयर्
अतिश्च्योतनीयः - अतिश्च्योतनीया
ण्वुल्
अतिश्च्योतकः - अतिश्च्योतिका
तुमुँन्
अतिश्च्योतितुम्
तव्य
अतिश्च्योतितव्यः - अतिश्च्योतितव्या
तृच्
अतिश्च्योतिता - अतिश्च्योतित्री
ल्यप्
अतिश्च्युत्य
क्तवतुँ
अतिश्च्योतितवान् / अतिश्च्युतितवान् - अतिश्च्योतितवती / अतिश्च्युतितवती
क्त
अतिश्च्योतितः / अतिश्च्युतितः - अतिश्च्योतिता / अतिश्च्युतिता
शतृँ
अतिश्च्योतन् - अतिश्च्योतन्ती
ण्यत्
अतिश्च्योत्यः - अतिश्च्योत्या
घञ्
अतिश्च्योतः
अतिश्च्युतः - अतिश्च्युता
क्तिन्
अतिश्च्युत्तिः


सनादि प्रत्ययाः

उपसर्गाः