कृदन्तरूपाणि - निर् + श्च्युत् - श्च्युतिँर् क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्च्योतनम् / निःश्च्योतनम् / निश्श्च्योतनम्
अनीयर्
निश्च्योतनीयः / निःश्च्योतनीयः / निश्श्च्योतनीयः - निश्च्योतनीया / निःश्च्योतनीया / निश्श्च्योतनीया
ण्वुल्
निश्च्योतकः / निःश्च्योतकः / निश्श्च्योतकः - निश्च्योतिका / निःश्च्योतिका / निश्श्च्योतिका
तुमुँन्
निश्च्योतितुम् / निःश्च्योतितुम् / निश्श्च्योतितुम्
तव्य
निश्च्योतितव्यः / निःश्च्योतितव्यः / निश्श्च्योतितव्यः - निश्च्योतितव्या / निःश्च्योतितव्या / निश्श्च्योतितव्या
तृच्
निश्च्योतिता / निःश्च्योतिता / निश्श्च्योतिता - निश्च्योतित्री / निःश्च्योतित्री / निश्श्च्योतित्री
ल्यप्
निश्च्युत्य / निःश्च्युत्य / निश्श्च्युत्य
क्तवतुँ
निश्च्योतितवान् / निःश्च्योतितवान् / निश्श्च्योतितवान् / निश्च्युतितवान् / निःश्च्युतितवान् / निश्श्च्युतितवान् - निश्च्योतितवती / निःश्च्योतितवती / निश्श्च्योतितवती / निश्च्युतितवती / निःश्च्युतितवती / निश्श्च्युतितवती
क्त
निश्च्योतितः / निःश्च्योतितः / निश्श्च्योतितः / निश्च्युतितः / निःश्च्युतितः / निश्श्च्युतितः - निश्च्योतिता / निःश्च्योतिता / निश्श्च्योतिता / निश्च्युतिता / निःश्च्युतिता / निश्श्च्युतिता
शतृँ
निश्च्योतन् / निःश्च्योतन् / निश्श्च्योतन् - निश्च्योतन्ती / निःश्च्योतन्ती / निश्श्च्योतन्ती
ण्यत्
निश्च्योत्यः / निःश्च्योत्यः / निश्श्च्योत्यः - निश्च्योत्या / निःश्च्योत्या / निश्श्च्योत्या
घञ्
निश्च्योतः / निःश्च्योतः / निश्श्च्योतः
निश्च्युतः / निःश्च्युतः / निश्श्च्युतः - निश्च्युता / निःश्च्युता / निश्श्च्युता
क्तिन्
निश्च्युत्तिः / निःश्च्युत्तिः / निश्श्च्युत्तिः


सनादि प्रत्ययाः

उपसर्गाः