कृदन्तरूपाणि - परि + श्च्युत् - श्च्युतिँर् क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिश्च्योतनम्
अनीयर्
परिश्च्योतनीयः - परिश्च्योतनीया
ण्वुल्
परिश्च्योतकः - परिश्च्योतिका
तुमुँन्
परिश्च्योतितुम्
तव्य
परिश्च्योतितव्यः - परिश्च्योतितव्या
तृच्
परिश्च्योतिता - परिश्च्योतित्री
ल्यप्
परिश्च्युत्य
क्तवतुँ
परिश्च्योतितवान् / परिश्च्युतितवान् - परिश्च्योतितवती / परिश्च्युतितवती
क्त
परिश्च्योतितः / परिश्च्युतितः - परिश्च्योतिता / परिश्च्युतिता
शतृँ
परिश्च्योतन् - परिश्च्योतन्ती
ण्यत्
परिश्च्योत्यः - परिश्च्योत्या
घञ्
परिश्च्योतः
परिश्च्युतः - परिश्च्युता
क्तिन्
परिश्च्युत्तिः


सनादि प्रत्ययाः

उपसर्गाः