कृदन्तरूपाणि - श्च्युत् + णिच्+सन् - श्च्युतिँर् क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चुश्च्योतयिषणम्
अनीयर्
चुश्च्योतयिषणीयः - चुश्च्योतयिषणीया
ण्वुल्
चुश्च्योतयिषकः - चुश्च्योतयिषिका
तुमुँन्
चुश्च्योतयिषितुम्
तव्य
चुश्च्योतयिषितव्यः - चुश्च्योतयिषितव्या
तृच्
चुश्च्योतयिषिता - चुश्च्योतयिषित्री
क्त्वा
चुश्च्योतयिषित्वा
क्तवतुँ
चुश्च्योतयिषितवान् - चुश्च्योतयिषितवती
क्त
चुश्च्योतयिषितः - चुश्च्योतयिषिता
शतृँ
चुश्च्योतयिषन् - चुश्च्योतयिषन्ती
शानच्
चुश्च्योतयिषमाणः - चुश्च्योतयिषमाणा
यत्
चुश्च्योतयिष्यः - चुश्च्योतयिष्या
अच्
चुश्च्योतयिषः - चुश्च्योतयिषा
घञ्
चुश्च्योतयिषः
चुश्च्योतयिषा


सनादि प्रत्ययाः

उपसर्गाः