कृदन्तरूपाणि - अति + श्च्युत् + णिच्+सन् - श्च्युतिँर् क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिचुश्च्योतयिषणम्
अनीयर्
अतिचुश्च्योतयिषणीयः - अतिचुश्च्योतयिषणीया
ण्वुल्
अतिचुश्च्योतयिषकः - अतिचुश्च्योतयिषिका
तुमुँन्
अतिचुश्च्योतयिषितुम्
तव्य
अतिचुश्च्योतयिषितव्यः - अतिचुश्च्योतयिषितव्या
तृच्
अतिचुश्च्योतयिषिता - अतिचुश्च्योतयिषित्री
ल्यप्
अतिचुश्च्योतयिष्य
क्तवतुँ
अतिचुश्च्योतयिषितवान् - अतिचुश्च्योतयिषितवती
क्त
अतिचुश्च्योतयिषितः - अतिचुश्च्योतयिषिता
शतृँ
अतिचुश्च्योतयिषन् - अतिचुश्च्योतयिषन्ती
शानच्
अतिचुश्च्योतयिषमाणः - अतिचुश्च्योतयिषमाणा
यत्
अतिचुश्च्योतयिष्यः - अतिचुश्च्योतयिष्या
अच्
अतिचुश्च्योतयिषः - अतिचुश्च्योतयिषा
घञ्
अतिचुश्च्योतयिषः
अतिचुश्च्योतयिषा


सनादि प्रत्ययाः

उपसर्गाः