कृदन्तरूपाणि - अति + श्च्युत् + सन् - श्च्युतिँर् क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिचुश्च्युतिषणम् / अतिचुश्च्योतिषणम्
अनीयर्
अतिचुश्च्युतिषणीयः / अतिचुश्च्योतिषणीयः - अतिचुश्च्युतिषणीया / अतिचुश्च्योतिषणीया
ण्वुल्
अतिचुश्च्युतिषकः / अतिचुश्च्योतिषकः - अतिचुश्च्युतिषिका / अतिचुश्च्योतिषिका
तुमुँन्
अतिचुश्च्युतिषितुम् / अतिचुश्च्योतिषितुम्
तव्य
अतिचुश्च्युतिषितव्यः / अतिचुश्च्योतिषितव्यः - अतिचुश्च्युतिषितव्या / अतिचुश्च्योतिषितव्या
तृच्
अतिचुश्च्युतिषिता / अतिचुश्च्योतिषिता - अतिचुश्च्युतिषित्री / अतिचुश्च्योतिषित्री
ल्यप्
अतिचुश्च्युतिष्य / अतिचुश्च्योतिष्य
क्तवतुँ
अतिचुश्च्युतिषितवान् / अतिचुश्च्योतिषितवान् - अतिचुश्च्युतिषितवती / अतिचुश्च्योतिषितवती
क्त
अतिचुश्च्युतिषितः / अतिचुश्च्योतिषितः - अतिचुश्च्युतिषिता / अतिचुश्च्योतिषिता
शतृँ
अतिचुश्च्युतिषन् / अतिचुश्च्योतिषन् - अतिचुश्च्युतिषन्ती / अतिचुश्च्योतिषन्ती
यत्
अतिचुश्च्युतिष्यः / अतिचुश्च्योतिष्यः - अतिचुश्च्युतिष्या / अतिचुश्च्योतिष्या
अच्
अतिचुश्च्युतिषः / अतिचुश्च्योतिषः - अतिचुश्च्युतिषा - अतिचुश्च्योतिषा
घञ्
अतिचुश्च्युतिषः / अतिचुश्च्योतिषः
अतिचुश्च्युतिषा / अतिचुश्च्योतिषा


सनादि प्रत्ययाः

उपसर्गाः