कृदन्तरूपाणि - अति + श्च्युत् + यङ्लुक् - श्च्युतिँर् क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिचोश्च्योतनम्
अनीयर्
अतिचोश्च्योतनीयः - अतिचोश्च्योतनीया
ण्वुल्
अतिचोश्च्योतकः - अतिचोश्च्योतिका
तुमुँन्
अतिचोश्च्योतितुम्
तव्य
अतिचोश्च्योतितव्यः - अतिचोश्च्योतितव्या
तृच्
अतिचोश्च्योतिता - अतिचोश्च्योतित्री
ल्यप्
अतिचोश्च्युत्य
क्तवतुँ
अतिचोश्च्योतितवान् / अतिचोश्च्युतितवान् - अतिचोश्च्योतितवती / अतिचोश्च्युतितवती
क्त
अतिचोश्च्योतितः / अतिचोश्च्युतितः - अतिचोश्च्योतिता / अतिचोश्च्युतिता
शतृँ
अतिचोश्च्युतन् - अतिचोश्च्युतती
ण्यत्
अतिचोश्च्योत्यः - अतिचोश्च्योत्या
घञ्
अतिचोश्च्योतः
अतिचोश्च्युतः - अतिचोश्च्युता
अतिचोश्च्योता


सनादि प्रत्ययाः

उपसर्गाः