कृदन्तरूपाणि - उप + श्च्युत् + यङ्लुक् - श्च्युतिँर् क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपचोश्च्योतनम्
अनीयर्
उपचोश्च्योतनीयः - उपचोश्च्योतनीया
ण्वुल्
उपचोश्च्योतकः - उपचोश्च्योतिका
तुमुँन्
उपचोश्च्योतितुम्
तव्य
उपचोश्च्योतितव्यः - उपचोश्च्योतितव्या
तृच्
उपचोश्च्योतिता - उपचोश्च्योतित्री
ल्यप्
उपचोश्च्युत्य
क्तवतुँ
उपचोश्च्योतितवान् / उपचोश्च्युतितवान् - उपचोश्च्योतितवती / उपचोश्च्युतितवती
क्त
उपचोश्च्योतितः / उपचोश्च्युतितः - उपचोश्च्योतिता / उपचोश्च्युतिता
शतृँ
उपचोश्च्युतन् - उपचोश्च्युतती
ण्यत्
उपचोश्च्योत्यः - उपचोश्च्योत्या
घञ्
उपचोश्च्योतः
उपचोश्च्युतः - उपचोश्च्युता
उपचोश्च्योता


सनादि प्रत्ययाः

उपसर्गाः