कृदन्तरूपाणि - अपि + श्च्युत् + यङ्लुक् - श्च्युतिँर् क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिचोश्च्योतनम्
अनीयर्
अपिचोश्च्योतनीयः - अपिचोश्च्योतनीया
ण्वुल्
अपिचोश्च्योतकः - अपिचोश्च्योतिका
तुमुँन्
अपिचोश्च्योतितुम्
तव्य
अपिचोश्च्योतितव्यः - अपिचोश्च्योतितव्या
तृच्
अपिचोश्च्योतिता - अपिचोश्च्योतित्री
ल्यप्
अपिचोश्च्युत्य
क्तवतुँ
अपिचोश्च्योतितवान् / अपिचोश्च्युतितवान् - अपिचोश्च्योतितवती / अपिचोश्च्युतितवती
क्त
अपिचोश्च्योतितः / अपिचोश्च्युतितः - अपिचोश्च्योतिता / अपिचोश्च्युतिता
शतृँ
अपिचोश्च्युतन् - अपिचोश्च्युतती
ण्यत्
अपिचोश्च्योत्यः - अपिचोश्च्योत्या
घञ्
अपिचोश्च्योतः
अपिचोश्च्युतः - अपिचोश्च्युता
अपिचोश्च्योता


सनादि प्रत्ययाः

उपसर्गाः