कृदन्तरूपाणि - अपि + श्च्युत् + सन् - श्च्युतिँर् क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिचुश्च्युतिषणम् / अपिचुश्च्योतिषणम्
अनीयर्
अपिचुश्च्युतिषणीयः / अपिचुश्च्योतिषणीयः - अपिचुश्च्युतिषणीया / अपिचुश्च्योतिषणीया
ण्वुल्
अपिचुश्च्युतिषकः / अपिचुश्च्योतिषकः - अपिचुश्च्युतिषिका / अपिचुश्च्योतिषिका
तुमुँन्
अपिचुश्च्युतिषितुम् / अपिचुश्च्योतिषितुम्
तव्य
अपिचुश्च्युतिषितव्यः / अपिचुश्च्योतिषितव्यः - अपिचुश्च्युतिषितव्या / अपिचुश्च्योतिषितव्या
तृच्
अपिचुश्च्युतिषिता / अपिचुश्च्योतिषिता - अपिचुश्च्युतिषित्री / अपिचुश्च्योतिषित्री
ल्यप्
अपिचुश्च्युतिष्य / अपिचुश्च्योतिष्य
क्तवतुँ
अपिचुश्च्युतिषितवान् / अपिचुश्च्योतिषितवान् - अपिचुश्च्युतिषितवती / अपिचुश्च्योतिषितवती
क्त
अपिचुश्च्युतिषितः / अपिचुश्च्योतिषितः - अपिचुश्च्युतिषिता / अपिचुश्च्योतिषिता
शतृँ
अपिचुश्च्युतिषन् / अपिचुश्च्योतिषन् - अपिचुश्च्युतिषन्ती / अपिचुश्च्योतिषन्ती
यत्
अपिचुश्च्युतिष्यः / अपिचुश्च्योतिष्यः - अपिचुश्च्युतिष्या / अपिचुश्च्योतिष्या
अच्
अपिचुश्च्युतिषः / अपिचुश्च्योतिषः - अपिचुश्च्युतिषा - अपिचुश्च्योतिषा
घञ्
अपिचुश्च्युतिषः / अपिचुश्च्योतिषः
अपिचुश्च्युतिषा / अपिचुश्च्योतिषा


सनादि प्रत्ययाः

उपसर्गाः