कृदन्तरूपाणि - अपि + श्च्युत् + णिच् - श्च्युतिँर् क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिश्च्योतनम्
अनीयर्
अपिश्च्योतनीयः - अपिश्च्योतनीया
ण्वुल्
अपिश्च्योतकः - अपिश्च्योतिका
तुमुँन्
अपिश्च्योतयितुम्
तव्य
अपिश्च्योतयितव्यः - अपिश्च्योतयितव्या
तृच्
अपिश्च्योतयिता - अपिश्च्योतयित्री
ल्यप्
अपिश्च्योत्य
क्तवतुँ
अपिश्च्योतितवान् - अपिश्च्योतितवती
क्त
अपिश्च्योतितः - अपिश्च्योतिता
शतृँ
अपिश्च्योतयन् - अपिश्च्योतयन्ती
शानच्
अपिश्च्योतयमानः - अपिश्च्योतयमाना
यत्
अपिश्च्योत्यः - अपिश्च्योत्या
अच्
अपिश्च्योतः - अपिश्च्योता
युच्
अपिश्च्योतना


सनादि प्रत्ययाः

उपसर्गाः