कृदन्तरूपाणि - अति + श्च्युत् + णिच् - श्च्युतिँर् क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिश्च्योतनम्
अनीयर्
अतिश्च्योतनीयः - अतिश्च्योतनीया
ण्वुल्
अतिश्च्योतकः - अतिश्च्योतिका
तुमुँन्
अतिश्च्योतयितुम्
तव्य
अतिश्च्योतयितव्यः - अतिश्च्योतयितव्या
तृच्
अतिश्च्योतयिता - अतिश्च्योतयित्री
ल्यप्
अतिश्च्योत्य
क्तवतुँ
अतिश्च्योतितवान् - अतिश्च्योतितवती
क्त
अतिश्च्योतितः - अतिश्च्योतिता
शतृँ
अतिश्च्योतयन् - अतिश्च्योतयन्ती
शानच्
अतिश्च्योतयमानः - अतिश्च्योतयमाना
यत्
अतिश्च्योत्यः - अतिश्च्योत्या
अच्
अतिश्च्योतः - अतिश्च्योता
युच्
अतिश्च्योतना


सनादि प्रत्ययाः

उपसर्गाः