कृदन्तरूपाणि - प्र + श्च्युत् + णिच् - श्च्युतिँर् क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रश्च्योतनम्
अनीयर्
प्रश्च्योतनीयः - प्रश्च्योतनीया
ण्वुल्
प्रश्च्योतकः - प्रश्च्योतिका
तुमुँन्
प्रश्च्योतयितुम्
तव्य
प्रश्च्योतयितव्यः - प्रश्च्योतयितव्या
तृच्
प्रश्च्योतयिता - प्रश्च्योतयित्री
ल्यप्
प्रश्च्योत्य
क्तवतुँ
प्रश्च्योतितवान् - प्रश्च्योतितवती
क्त
प्रश्च्योतितः - प्रश्च्योतिता
शतृँ
प्रश्च्योतयन् - प्रश्च्योतयन्ती
शानच्
प्रश्च्योतयमानः - प्रश्च्योतयमाना
यत्
प्रश्च्योत्यः - प्रश्च्योत्या
अच्
प्रश्च्योतः - प्रश्च्योता
युच्
प्रश्च्योतना


सनादि प्रत्ययाः

उपसर्गाः