कृदन्तरूपाणि - प्र + श्च्युत् + णिच्+सन् - श्च्युतिँर् क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रचुश्च्योतयिषणम्
अनीयर्
प्रचुश्च्योतयिषणीयः - प्रचुश्च्योतयिषणीया
ण्वुल्
प्रचुश्च्योतयिषकः - प्रचुश्च्योतयिषिका
तुमुँन्
प्रचुश्च्योतयिषितुम्
तव्य
प्रचुश्च्योतयिषितव्यः - प्रचुश्च्योतयिषितव्या
तृच्
प्रचुश्च्योतयिषिता - प्रचुश्च्योतयिषित्री
ल्यप्
प्रचुश्च्योतयिष्य
क्तवतुँ
प्रचुश्च्योतयिषितवान् - प्रचुश्च्योतयिषितवती
क्त
प्रचुश्च्योतयिषितः - प्रचुश्च्योतयिषिता
शतृँ
प्रचुश्च्योतयिषन् - प्रचुश्च्योतयिषन्ती
शानच्
प्रचुश्च्योतयिषमाणः - प्रचुश्च्योतयिषमाणा
यत्
प्रचुश्च्योतयिष्यः - प्रचुश्च्योतयिष्या
अच्
प्रचुश्च्योतयिषः - प्रचुश्च्योतयिषा
घञ्
प्रचुश्च्योतयिषः
प्रचुश्च्योतयिषा


सनादि प्रत्ययाः

उपसर्गाः