कृदन्तरूपाणि - उप + श्च्युत् + णिच्+सन् - श्च्युतिँर् क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपचुश्च्योतयिषणम्
अनीयर्
उपचुश्च्योतयिषणीयः - उपचुश्च्योतयिषणीया
ण्वुल्
उपचुश्च्योतयिषकः - उपचुश्च्योतयिषिका
तुमुँन्
उपचुश्च्योतयिषितुम्
तव्य
उपचुश्च्योतयिषितव्यः - उपचुश्च्योतयिषितव्या
तृच्
उपचुश्च्योतयिषिता - उपचुश्च्योतयिषित्री
ल्यप्
उपचुश्च्योतयिष्य
क्तवतुँ
उपचुश्च्योतयिषितवान् - उपचुश्च्योतयिषितवती
क्त
उपचुश्च्योतयिषितः - उपचुश्च्योतयिषिता
शतृँ
उपचुश्च्योतयिषन् - उपचुश्च्योतयिषन्ती
शानच्
उपचुश्च्योतयिषमाणः - उपचुश्च्योतयिषमाणा
यत्
उपचुश्च्योतयिष्यः - उपचुश्च्योतयिष्या
अच्
उपचुश्च्योतयिषः - उपचुश्च्योतयिषा
घञ्
उपचुश्च्योतयिषः
उपचुश्च्योतयिषा


सनादि प्रत्ययाः

उपसर्गाः