कृदन्तरूपाणि - अपि + श्च्युत् + णिच्+सन् - श्च्युतिँर् क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिचुश्च्योतयिषणम्
अनीयर्
अपिचुश्च्योतयिषणीयः - अपिचुश्च्योतयिषणीया
ण्वुल्
अपिचुश्च्योतयिषकः - अपिचुश्च्योतयिषिका
तुमुँन्
अपिचुश्च्योतयिषितुम्
तव्य
अपिचुश्च्योतयिषितव्यः - अपिचुश्च्योतयिषितव्या
तृच्
अपिचुश्च्योतयिषिता - अपिचुश्च्योतयिषित्री
ल्यप्
अपिचुश्च्योतयिष्य
क्तवतुँ
अपिचुश्च्योतयिषितवान् - अपिचुश्च्योतयिषितवती
क्त
अपिचुश्च्योतयिषितः - अपिचुश्च्योतयिषिता
शतृँ
अपिचुश्च्योतयिषन् - अपिचुश्च्योतयिषन्ती
शानच्
अपिचुश्च्योतयिषमाणः - अपिचुश्च्योतयिषमाणा
यत्
अपिचुश्च्योतयिष्यः - अपिचुश्च्योतयिष्या
अच्
अपिचुश्च्योतयिषः - अपिचुश्च्योतयिषा
घञ्
अपिचुश्च्योतयिषः
अपिचुश्च्योतयिषा


सनादि प्रत्ययाः

उपसर्गाः