कृदन्तरूपाणि - उप + श्च्युत् + सन् - श्च्युतिँर् क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपचुश्च्युतिषणम् / उपचुश्च्योतिषणम्
अनीयर्
उपचुश्च्युतिषणीयः / उपचुश्च्योतिषणीयः - उपचुश्च्युतिषणीया / उपचुश्च्योतिषणीया
ण्वुल्
उपचुश्च्युतिषकः / उपचुश्च्योतिषकः - उपचुश्च्युतिषिका / उपचुश्च्योतिषिका
तुमुँन्
उपचुश्च्युतिषितुम् / उपचुश्च्योतिषितुम्
तव्य
उपचुश्च्युतिषितव्यः / उपचुश्च्योतिषितव्यः - उपचुश्च्युतिषितव्या / उपचुश्च्योतिषितव्या
तृच्
उपचुश्च्युतिषिता / उपचुश्च्योतिषिता - उपचुश्च्युतिषित्री / उपचुश्च्योतिषित्री
ल्यप्
उपचुश्च्युतिष्य / उपचुश्च्योतिष्य
क्तवतुँ
उपचुश्च्युतिषितवान् / उपचुश्च्योतिषितवान् - उपचुश्च्युतिषितवती / उपचुश्च्योतिषितवती
क्त
उपचुश्च्युतिषितः / उपचुश्च्योतिषितः - उपचुश्च्युतिषिता / उपचुश्च्योतिषिता
शतृँ
उपचुश्च्युतिषन् / उपचुश्च्योतिषन् - उपचुश्च्युतिषन्ती / उपचुश्च्योतिषन्ती
यत्
उपचुश्च्युतिष्यः / उपचुश्च्योतिष्यः - उपचुश्च्युतिष्या / उपचुश्च्योतिष्या
अच्
उपचुश्च्युतिषः / उपचुश्च्योतिषः - उपचुश्च्युतिषा - उपचुश्च्योतिषा
घञ्
उपचुश्च्युतिषः / उपचुश्च्योतिषः
उपचुश्च्युतिषा / उपचुश्च्योतिषा


सनादि प्रत्ययाः

उपसर्गाः