कृदन्तरूपाणि - प्र + श्च्युत् + सन् - श्च्युतिँर् क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रचुश्च्युतिषणम् / प्रचुश्च्योतिषणम्
अनीयर्
प्रचुश्च्युतिषणीयः / प्रचुश्च्योतिषणीयः - प्रचुश्च्युतिषणीया / प्रचुश्च्योतिषणीया
ण्वुल्
प्रचुश्च्युतिषकः / प्रचुश्च्योतिषकः - प्रचुश्च्युतिषिका / प्रचुश्च्योतिषिका
तुमुँन्
प्रचुश्च्युतिषितुम् / प्रचुश्च्योतिषितुम्
तव्य
प्रचुश्च्युतिषितव्यः / प्रचुश्च्योतिषितव्यः - प्रचुश्च्युतिषितव्या / प्रचुश्च्योतिषितव्या
तृच्
प्रचुश्च्युतिषिता / प्रचुश्च्योतिषिता - प्रचुश्च्युतिषित्री / प्रचुश्च्योतिषित्री
ल्यप्
प्रचुश्च्युतिष्य / प्रचुश्च्योतिष्य
क्तवतुँ
प्रचुश्च्युतिषितवान् / प्रचुश्च्योतिषितवान् - प्रचुश्च्युतिषितवती / प्रचुश्च्योतिषितवती
क्त
प्रचुश्च्युतिषितः / प्रचुश्च्योतिषितः - प्रचुश्च्युतिषिता / प्रचुश्च्योतिषिता
शतृँ
प्रचुश्च्युतिषन् / प्रचुश्च्योतिषन् - प्रचुश्च्युतिषन्ती / प्रचुश्च्योतिषन्ती
यत्
प्रचुश्च्युतिष्यः / प्रचुश्च्योतिष्यः - प्रचुश्च्युतिष्या / प्रचुश्च्योतिष्या
अच्
प्रचुश्च्युतिषः / प्रचुश्च्योतिषः - प्रचुश्च्युतिषा - प्रचुश्च्योतिषा
घञ्
प्रचुश्च्युतिषः / प्रचुश्च्योतिषः
प्रचुश्च्युतिषा / प्रचुश्च्योतिषा


सनादि प्रत्ययाः

उपसर्गाः