कृदन्तरूपाणि - प्र + श्च्युत् - श्च्युतिँर् क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रश्च्योतनम्
अनीयर्
प्रश्च्योतनीयः - प्रश्च्योतनीया
ण्वुल्
प्रश्च्योतकः - प्रश्च्योतिका
तुमुँन्
प्रश्च्योतितुम्
तव्य
प्रश्च्योतितव्यः - प्रश्च्योतितव्या
तृच्
प्रश्च्योतिता - प्रश्च्योतित्री
ल्यप्
प्रश्च्युत्य
क्तवतुँ
प्रश्च्योतितवान् / प्रश्च्युतितवान् - प्रश्च्योतितवती / प्रश्च्युतितवती
क्त
प्रश्च्योतितः / प्रश्च्युतितः - प्रश्च्योतिता / प्रश्च्युतिता
शतृँ
प्रश्च्योतन् - प्रश्च्योतन्ती
ण्यत्
प्रश्च्योत्यः - प्रश्च्योत्या
घञ्
प्रश्च्योतः
प्रश्च्युतः - प्रश्च्युता
क्तिन्
प्रश्च्युत्तिः


सनादि प्रत्ययाः

उपसर्गाः