कृदन्तरूपाणि - वि + विज् - ओँविजीँ भयचलनयोः - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विवेजनम्
अनीयर्
विवेजनीयः - विवेजनीया
ण्वुल्
विवेजकः - विवेजिका
तुमुँन्
विवेजितुम्
तव्य
विवेजितव्यः - विवेजितव्या
तृच्
विवेजिता - विवेजित्री
ल्यप्
विविज्य
क्तवतुँ
विविग्नवान् - विविग्नवती
क्त
विविग्नः - विविग्ना
शतृँ
विविञ्जन् - विविञ्जती
ण्यत्
विवेग्यः - विवेग्या
घञ्
विवेगः
विविजः - विविजा
क्तिन्
विविक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः