कृदन्तरूपाणि - दुस् + विज् - ओँविजीँ भयचलनयोः - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्वेजनम्
अनीयर्
दुर्वेजनीयः - दुर्वेजनीया
ण्वुल्
दुर्वेजकः - दुर्वेजिका
तुमुँन्
दुर्वेजितुम्
तव्य
दुर्वेजितव्यः - दुर्वेजितव्या
तृच्
दुर्वेजिता - दुर्वेजित्री
ल्यप्
दुर्विज्य
क्तवतुँ
दुर्विग्नवान् - दुर्विग्नवती
क्त
दुर्विग्नः - दुर्विग्ना
शतृँ
दुर्विञ्जन् - दुर्विञ्जती
ण्यत्
दुर्वेग्यः - दुर्वेग्या
घञ्
दुर्वेगः
दुर्विजः - दुर्विजा
क्तिन्
दुर्विक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः