कृदन्तरूपाणि - परि + विज् - ओँविजीँ भयचलनयोः - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिवेजनम्
अनीयर्
परिवेजनीयः - परिवेजनीया
ण्वुल्
परिवेजकः - परिवेजिका
तुमुँन्
परिवेजितुम्
तव्य
परिवेजितव्यः - परिवेजितव्या
तृच्
परिवेजिता - परिवेजित्री
ल्यप्
परिविज्य
क्तवतुँ
परिविग्नवान् - परिविग्नवती
क्त
परिविग्नः - परिविग्ना
शतृँ
परिविञ्जन् - परिविञ्जती
ण्यत्
परिवेग्यः - परिवेग्या
घञ्
परिवेगः
परिविजः - परिविजा
क्तिन्
परिविक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः