कृदन्तरूपाणि - अनु + विज् - ओँविजीँ भयचलनयोः - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुवेजनम्
अनीयर्
अनुवेजनीयः - अनुवेजनीया
ण्वुल्
अनुवेजकः - अनुवेजिका
तुमुँन्
अनुवेजितुम्
तव्य
अनुवेजितव्यः - अनुवेजितव्या
तृच्
अनुवेजिता - अनुवेजित्री
ल्यप्
अनुविज्य
क्तवतुँ
अनुविग्नवान् - अनुविग्नवती
क्त
अनुविग्नः - अनुविग्ना
शतृँ
अनुविञ्जन् - अनुविञ्जती
ण्यत्
अनुवेग्यः - अनुवेग्या
घञ्
अनुवेगः
अनुविजः - अनुविजा
क्तिन्
अनुविक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः