कृदन्तरूपाणि - अभि + विज् - ओँविजीँ भयचलनयोः - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिवेजनम्
अनीयर्
अभिवेजनीयः - अभिवेजनीया
ण्वुल्
अभिवेजकः - अभिवेजिका
तुमुँन्
अभिवेजितुम्
तव्य
अभिवेजितव्यः - अभिवेजितव्या
तृच्
अभिवेजिता - अभिवेजित्री
ल्यप्
अभिविज्य
क्तवतुँ
अभिविग्नवान् - अभिविग्नवती
क्त
अभिविग्नः - अभिविग्ना
शतृँ
अभिविञ्जन् - अभिविञ्जती
ण्यत्
अभिवेग्यः - अभिवेग्या
घञ्
अभिवेगः
अभिविजः - अभिविजा
क्तिन्
अभिविक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः