कृदन्तरूपाणि - सु + विज् - ओँविजीँ भयचलनयोः - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुवेजनम्
अनीयर्
सुवेजनीयः - सुवेजनीया
ण्वुल्
सुवेजकः - सुवेजिका
तुमुँन्
सुवेजितुम्
तव्य
सुवेजितव्यः - सुवेजितव्या
तृच्
सुवेजिता - सुवेजित्री
ल्यप्
सुविज्य
क्तवतुँ
सुविग्नवान् - सुविग्नवती
क्त
सुविग्नः - सुविग्ना
शतृँ
सुविञ्जन् - सुविञ्जती
ण्यत्
सुवेग्यः - सुवेग्या
घञ्
सुवेगः
सुविजः - सुविजा
क्तिन्
सुविक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः