कृदन्तरूपाणि - प्र + रुष् - रुषँ रोषे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्ररोषणम्
अनीयर्
प्ररोषणीयः - प्ररोषणीया
ण्वुल्
प्ररोषकः - प्ररोषिका
तुमुँन्
प्ररोषयितुम्
तव्य
प्ररोषयितव्यः - प्ररोषयितव्या
तृच्
प्ररोषयिता - प्ररोषयित्री
ल्यप्
प्ररोष्य
क्तवतुँ
प्ररोषितवान् - प्ररोषितवती
क्त
प्ररोषितः - प्ररोषिता
शतृँ
प्ररोषयन् - प्ररोषयन्ती
शानच्
प्ररोषयमाणः - प्ररोषयमाणा
यत्
प्ररोष्यः - प्ररोष्या
अच्
प्ररोषः - प्ररोषा
युच्
प्ररोषणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः