कृदन्तरूपाणि - उत् + रुष् - रुषँ रोषे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्रोषणम्
अनीयर्
उद्रोषणीयः - उद्रोषणीया
ण्वुल्
उद्रोषकः - उद्रोषिका
तुमुँन्
उद्रोषयितुम्
तव्य
उद्रोषयितव्यः - उद्रोषयितव्या
तृच्
उद्रोषयिता - उद्रोषयित्री
ल्यप्
उद्रोष्य
क्तवतुँ
उद्रोषितवान् - उद्रोषितवती
क्त
उद्रोषितः - उद्रोषिता
शतृँ
उद्रोषयन् - उद्रोषयन्ती
शानच्
उद्रोषयमाणः - उद्रोषयमाणा
यत्
उद्रोष्यः - उद्रोष्या
अच्
उद्रोषः - उद्रोषा
युच्
उद्रोषणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः