कृदन्तरूपाणि - परा + रुष् - रुषँ रोषे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परारोषणम्
अनीयर्
परारोषणीयः - परारोषणीया
ण्वुल्
परारोषकः - परारोषिका
तुमुँन्
परारोषयितुम्
तव्य
परारोषयितव्यः - परारोषयितव्या
तृच्
परारोषयिता - परारोषयित्री
ल्यप्
परारोष्य
क्तवतुँ
परारोषितवान् - परारोषितवती
क्त
परारोषितः - परारोषिता
शतृँ
परारोषयन् - परारोषयन्ती
शानच्
परारोषयमाणः - परारोषयमाणा
यत्
परारोष्यः - परारोष्या
अच्
परारोषः - परारोषा
युच्
परारोषणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः