कृदन्तरूपाणि - नि + रुष् - रुषँ रोषे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरोषणम्
अनीयर्
निरोषणीयः - निरोषणीया
ण्वुल्
निरोषकः - निरोषिका
तुमुँन्
निरोषयितुम्
तव्य
निरोषयितव्यः - निरोषयितव्या
तृच्
निरोषयिता - निरोषयित्री
ल्यप्
निरोष्य
क्तवतुँ
निरोषितवान् - निरोषितवती
क्त
निरोषितः - निरोषिता
शतृँ
निरोषयन् - निरोषयन्ती
शानच्
निरोषयमाणः - निरोषयमाणा
यत्
निरोष्यः - निरोष्या
अच्
निरोषः - निरोषा
युच्
निरोषणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः