कृदन्तरूपाणि - अधि + रुष् - रुषँ रोषे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिरोषणम्
अनीयर्
अधिरोषणीयः - अधिरोषणीया
ण्वुल्
अधिरोषकः - अधिरोषिका
तुमुँन्
अधिरोषयितुम्
तव्य
अधिरोषयितव्यः - अधिरोषयितव्या
तृच्
अधिरोषयिता - अधिरोषयित्री
ल्यप्
अधिरोष्य
क्तवतुँ
अधिरोषितवान् - अधिरोषितवती
क्त
अधिरोषितः - अधिरोषिता
शतृँ
अधिरोषयन् - अधिरोषयन्ती
शानच्
अधिरोषयमाणः - अधिरोषयमाणा
यत्
अधिरोष्यः - अधिरोष्या
अच्
अधिरोषः - अधिरोषा
युच्
अधिरोषणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः