कृदन्तरूपाणि - अभि + रुष् - रुषँ रोषे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिरोषणम्
अनीयर्
अभिरोषणीयः - अभिरोषणीया
ण्वुल्
अभिरोषकः - अभिरोषिका
तुमुँन्
अभिरोषयितुम्
तव्य
अभिरोषयितव्यः - अभिरोषयितव्या
तृच्
अभिरोषयिता - अभिरोषयित्री
ल्यप्
अभिरोष्य
क्तवतुँ
अभिरोषितवान् - अभिरोषितवती
क्त
अभिरोषितः - अभिरोषिता
शतृँ
अभिरोषयन् - अभिरोषयन्ती
शानच्
अभिरोषयमाणः - अभिरोषयमाणा
यत्
अभिरोष्यः - अभिरोष्या
अच्
अभिरोषः - अभिरोषा
युच्
अभिरोषणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः