कृदन्तरूपाणि - अप + रुष् - रुषँ रोषे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपरोषणम्
अनीयर्
अपरोषणीयः - अपरोषणीया
ण्वुल्
अपरोषकः - अपरोषिका
तुमुँन्
अपरोषयितुम्
तव्य
अपरोषयितव्यः - अपरोषयितव्या
तृच्
अपरोषयिता - अपरोषयित्री
ल्यप्
अपरोष्य
क्तवतुँ
अपरोषितवान् - अपरोषितवती
क्त
अपरोषितः - अपरोषिता
शतृँ
अपरोषयन् - अपरोषयन्ती
शानच्
अपरोषयमाणः - अपरोषयमाणा
यत्
अपरोष्यः - अपरोष्या
अच्
अपरोषः - अपरोषा
युच्
अपरोषणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः