कृदन्तरूपाणि - निर् + रुष् - रुषँ रोषे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नीरोषणम्
अनीयर्
नीरोषणीयः - नीरोषणीया
ण्वुल्
नीरोषकः - नीरोषिका
तुमुँन्
नीरोषयितुम्
तव्य
नीरोषयितव्यः - नीरोषयितव्या
तृच्
नीरोषयिता - नीरोषयित्री
ल्यप्
नीरोष्य
क्तवतुँ
नीरोषितवान् - नीरोषितवती
क्त
नीरोषितः - नीरोषिता
शतृँ
नीरोषयन् - नीरोषयन्ती
शानच्
नीरोषयमाणः - नीरोषयमाणा
यत्
नीरोष्यः - नीरोष्या
अच्
नीरोषः - नीरोषा
युच्
नीरोषणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः