कृदन्तरूपाणि - प्रति + रुष् - रुषँ रोषे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिरोषणम्
अनीयर्
प्रतिरोषणीयः - प्रतिरोषणीया
ण्वुल्
प्रतिरोषकः - प्रतिरोषिका
तुमुँन्
प्रतिरोषयितुम्
तव्य
प्रतिरोषयितव्यः - प्रतिरोषयितव्या
तृच्
प्रतिरोषयिता - प्रतिरोषयित्री
ल्यप्
प्रतिरोष्य
क्तवतुँ
प्रतिरोषितवान् - प्रतिरोषितवती
क्त
प्रतिरोषितः - प्रतिरोषिता
शतृँ
प्रतिरोषयन् - प्रतिरोषयन्ती
शानच्
प्रतिरोषयमाणः - प्रतिरोषयमाणा
यत्
प्रतिरोष्यः - प्रतिरोष्या
अच्
प्रतिरोषः - प्रतिरोषा
युच्
प्रतिरोषणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः