कृदन्तरूपाणि - प्र + भिन्द् + सन् - भिदिँ अवयवे इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रबिभिन्दिषणम्
अनीयर्
प्रबिभिन्दिषणीयः - प्रबिभिन्दिषणीया
ण्वुल्
प्रबिभिन्दिषकः - प्रबिभिन्दिषिका
तुमुँन्
प्रबिभिन्दिषितुम्
तव्य
प्रबिभिन्दिषितव्यः - प्रबिभिन्दिषितव्या
तृच्
प्रबिभिन्दिषिता - प्रबिभिन्दिषित्री
ल्यप्
प्रबिभिन्दिष्य
क्तवतुँ
प्रबिभिन्दिषितवान् - प्रबिभिन्दिषितवती
क्त
प्रबिभिन्दिषितः - प्रबिभिन्दिषिता
शतृँ
प्रबिभिन्दिषन् - प्रबिभिन्दिषन्ती
यत्
प्रबिभिन्दिष्यः - प्रबिभिन्दिष्या
अच्
प्रबिभिन्दिषः - प्रबिभिन्दिषा
घञ्
प्रबिभिन्दिषः
प्रबिभिन्दिषा


सनादि प्रत्ययाः

उपसर्गाः