कृदन्तरूपाणि - अव + भिन्द् + सन् - भिदिँ अवयवे इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवबिभिन्दिषणम्
अनीयर्
अवबिभिन्दिषणीयः - अवबिभिन्दिषणीया
ण्वुल्
अवबिभिन्दिषकः - अवबिभिन्दिषिका
तुमुँन्
अवबिभिन्दिषितुम्
तव्य
अवबिभिन्दिषितव्यः - अवबिभिन्दिषितव्या
तृच्
अवबिभिन्दिषिता - अवबिभिन्दिषित्री
ल्यप्
अवबिभिन्दिष्य
क्तवतुँ
अवबिभिन्दिषितवान् - अवबिभिन्दिषितवती
क्त
अवबिभिन्दिषितः - अवबिभिन्दिषिता
शतृँ
अवबिभिन्दिषन् - अवबिभिन्दिषन्ती
यत्
अवबिभिन्दिष्यः - अवबिभिन्दिष्या
अच्
अवबिभिन्दिषः - अवबिभिन्दिषा
घञ्
अवबिभिन्दिषः
अवबिभिन्दिषा


सनादि प्रत्ययाः

उपसर्गाः