कृदन्तरूपाणि - भिन्द् + सन् - भिदिँ अवयवे इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बिभिन्दिषणम्
अनीयर्
बिभिन्दिषणीयः - बिभिन्दिषणीया
ण्वुल्
बिभिन्दिषकः - बिभिन्दिषिका
तुमुँन्
बिभिन्दिषितुम्
तव्य
बिभिन्दिषितव्यः - बिभिन्दिषितव्या
तृच्
बिभिन्दिषिता - बिभिन्दिषित्री
क्त्वा
बिभिन्दिषित्वा
क्तवतुँ
बिभिन्दिषितवान् - बिभिन्दिषितवती
क्त
बिभिन्दिषितः - बिभिन्दिषिता
शतृँ
बिभिन्दिषन् - बिभिन्दिषन्ती
यत्
बिभिन्दिष्यः - बिभिन्दिष्या
अच्
बिभिन्दिषः - बिभिन्दिषा
घञ्
बिभिन्दिषः
बिभिन्दिषा


सनादि प्रत्ययाः

उपसर्गाः