कृदन्तरूपाणि - आङ् + भिन्द् + सन् - भिदिँ अवयवे इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आबिभिन्दिषणम्
अनीयर्
आबिभिन्दिषणीयः - आबिभिन्दिषणीया
ण्वुल्
आबिभिन्दिषकः - आबिभिन्दिषिका
तुमुँन्
आबिभिन्दिषितुम्
तव्य
आबिभिन्दिषितव्यः - आबिभिन्दिषितव्या
तृच्
आबिभिन्दिषिता - आबिभिन्दिषित्री
ल्यप्
आबिभिन्दिष्य
क्तवतुँ
आबिभिन्दिषितवान् - आबिभिन्दिषितवती
क्त
आबिभिन्दिषितः - आबिभिन्दिषिता
शतृँ
आबिभिन्दिषन् - आबिभिन्दिषन्ती
यत्
आबिभिन्दिष्यः - आबिभिन्दिष्या
अच्
आबिभिन्दिषः - आबिभिन्दिषा
घञ्
आबिभिन्दिषः
आबिभिन्दिषा


सनादि प्रत्ययाः

उपसर्गाः