कृदन्तरूपाणि - उप + भिन्द् + सन् - भिदिँ अवयवे इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपबिभिन्दिषणम्
अनीयर्
उपबिभिन्दिषणीयः - उपबिभिन्दिषणीया
ण्वुल्
उपबिभिन्दिषकः - उपबिभिन्दिषिका
तुमुँन्
उपबिभिन्दिषितुम्
तव्य
उपबिभिन्दिषितव्यः - उपबिभिन्दिषितव्या
तृच्
उपबिभिन्दिषिता - उपबिभिन्दिषित्री
ल्यप्
उपबिभिन्दिष्य
क्तवतुँ
उपबिभिन्दिषितवान् - उपबिभिन्दिषितवती
क्त
उपबिभिन्दिषितः - उपबिभिन्दिषिता
शतृँ
उपबिभिन्दिषन् - उपबिभिन्दिषन्ती
यत्
उपबिभिन्दिष्यः - उपबिभिन्दिष्या
अच्
उपबिभिन्दिषः - उपबिभिन्दिषा
घञ्
उपबिभिन्दिषः
उपबिभिन्दिषा


सनादि प्रत्ययाः

उपसर्गाः