कृदन्तरूपाणि - प्रति + भिन्द् + सन् - भिदिँ अवयवे इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिबिभिन्दिषणम्
अनीयर्
प्रतिबिभिन्दिषणीयः - प्रतिबिभिन्दिषणीया
ण्वुल्
प्रतिबिभिन्दिषकः - प्रतिबिभिन्दिषिका
तुमुँन्
प्रतिबिभिन्दिषितुम्
तव्य
प्रतिबिभिन्दिषितव्यः - प्रतिबिभिन्दिषितव्या
तृच्
प्रतिबिभिन्दिषिता - प्रतिबिभिन्दिषित्री
ल्यप्
प्रतिबिभिन्दिष्य
क्तवतुँ
प्रतिबिभिन्दिषितवान् - प्रतिबिभिन्दिषितवती
क्त
प्रतिबिभिन्दिषितः - प्रतिबिभिन्दिषिता
शतृँ
प्रतिबिभिन्दिषन् - प्रतिबिभिन्दिषन्ती
यत्
प्रतिबिभिन्दिष्यः - प्रतिबिभिन्दिष्या
अच्
प्रतिबिभिन्दिषः - प्रतिबिभिन्दिषा
घञ्
प्रतिबिभिन्दिषः
प्रतिबिभिन्दिषा


सनादि प्रत्ययाः

उपसर्गाः