कृदन्तरूपाणि - अनु + भिन्द् + सन् - भिदिँ अवयवे इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुबिभिन्दिषणम्
अनीयर्
अनुबिभिन्दिषणीयः - अनुबिभिन्दिषणीया
ण्वुल्
अनुबिभिन्दिषकः - अनुबिभिन्दिषिका
तुमुँन्
अनुबिभिन्दिषितुम्
तव्य
अनुबिभिन्दिषितव्यः - अनुबिभिन्दिषितव्या
तृच्
अनुबिभिन्दिषिता - अनुबिभिन्दिषित्री
ल्यप्
अनुबिभिन्दिष्य
क्तवतुँ
अनुबिभिन्दिषितवान् - अनुबिभिन्दिषितवती
क्त
अनुबिभिन्दिषितः - अनुबिभिन्दिषिता
शतृँ
अनुबिभिन्दिषन् - अनुबिभिन्दिषन्ती
यत्
अनुबिभिन्दिष्यः - अनुबिभिन्दिष्या
अच्
अनुबिभिन्दिषः - अनुबिभिन्दिषा
घञ्
अनुबिभिन्दिषः
अनुबिभिन्दिषा


सनादि प्रत्ययाः

उपसर्गाः