कृदन्तरूपाणि - अति + भिन्द् + सन् - भिदिँ अवयवे इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिबिभिन्दिषणम्
अनीयर्
अतिबिभिन्दिषणीयः - अतिबिभिन्दिषणीया
ण्वुल्
अतिबिभिन्दिषकः - अतिबिभिन्दिषिका
तुमुँन्
अतिबिभिन्दिषितुम्
तव्य
अतिबिभिन्दिषितव्यः - अतिबिभिन्दिषितव्या
तृच्
अतिबिभिन्दिषिता - अतिबिभिन्दिषित्री
ल्यप्
अतिबिभिन्दिष्य
क्तवतुँ
अतिबिभिन्दिषितवान् - अतिबिभिन्दिषितवती
क्त
अतिबिभिन्दिषितः - अतिबिभिन्दिषिता
शतृँ
अतिबिभिन्दिषन् - अतिबिभिन्दिषन्ती
यत्
अतिबिभिन्दिष्यः - अतिबिभिन्दिष्या
अच्
अतिबिभिन्दिषः - अतिबिभिन्दिषा
घञ्
अतिबिभिन्दिषः
अतिबिभिन्दिषा


सनादि प्रत्ययाः

उपसर्गाः