कृदन्तरूपाणि - अपि + भिन्द् + सन् - भिदिँ अवयवे इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिबिभिन्दिषणम्
अनीयर्
अपिबिभिन्दिषणीयः - अपिबिभिन्दिषणीया
ण्वुल्
अपिबिभिन्दिषकः - अपिबिभिन्दिषिका
तुमुँन्
अपिबिभिन्दिषितुम्
तव्य
अपिबिभिन्दिषितव्यः - अपिबिभिन्दिषितव्या
तृच्
अपिबिभिन्दिषिता - अपिबिभिन्दिषित्री
ल्यप्
अपिबिभिन्दिष्य
क्तवतुँ
अपिबिभिन्दिषितवान् - अपिबिभिन्दिषितवती
क्त
अपिबिभिन्दिषितः - अपिबिभिन्दिषिता
शतृँ
अपिबिभिन्दिषन् - अपिबिभिन्दिषन्ती
यत्
अपिबिभिन्दिष्यः - अपिबिभिन्दिष्या
अच्
अपिबिभिन्दिषः - अपिबिभिन्दिषा
घञ्
अपिबिभिन्दिषः
अपिबिभिन्दिषा


सनादि प्रत्ययाः

उपसर्गाः